premise
stringlengths
14
272
hypothesis
stringlengths
8
188
label
int64
0
2
ते अवदन्, वयं भवतः वासस्थानस्य मूल्यं ददामः।
ते मम मम भ्रातृभ्रातृणां च कृते आवासस्य मूल्यं ददति।
1
ते अवदन्, वयं भवतः वासस्थानस्य मूल्यं ददामः।
ते आवासस्य मूल्यं ददति।
0
खैर, परदिने अवश्यं राष्ट्रपतिः केनेडी, उह, क्यूबादेशं अवरुद्धवान्, उह, अस्माकं जहाजाः क्यूबादेशस्य बहिः एव अन्तः गच्छन्तं रूसी-नौकं स्थगितवन्तः, तेषु क्षेपणास्त्राणि च प्राप्नुवन् |.
केनेडी अस्माकं सैनिकेभ्यः क्षेपणास्त्रं अन्वेष्टुं अवदत् ।
0
खैर, परदिने अवश्यं राष्ट्रपतिः केनेडी, उह, क्यूबादेशं अवरुद्धवान्, उह, अस्माकं जहाजाः क्यूबादेशस्य बहिः एव अन्तः गच्छन्तं रूसी-नौकं स्थगितवन्तः, तेषु क्षेपणास्त्राणि च प्राप्नुवन् |.
ते विग्रहं न इच्छन्ति इति कारणेन कस्यापि जहाजस्य निवारणं न कृतवन्तः।
2
खैर, परदिने अवश्यं राष्ट्रपतिः केनेडी, उह, क्यूबादेशं अवरुद्धवान्, उह, अस्माकं जहाजाः क्यूबादेशस्य बहिः एव अन्तः गच्छन्तं रूसी-नौकं स्थगितवन्तः, तेषु क्षेपणास्त्राणि च प्राप्नुवन् |.
तेषां जहाजे २० क्षेपणास्त्राणि प्राप्तानि ।
1
तथापि सः पुरुषः प्रविशति।
सः पुरुषः न्यायालयं प्रविष्टवान्।
1
तथापि सः पुरुषः प्रविशति।
सः पुरुषः कक्षं प्रविष्टवान्।
0
तथापि सः पुरुषः प्रविशति।
सः पुरुषः अन्यदिशि धावितवान्।
2
आम्, मम पितामहौ सर्वदा अतीव, अतीव प्रेम्णः जनाः आसन् तथा च केचन, मम मातापितरौ आसन् तथा च वयं केवलं तत्र अधः महान् समयं व्यतीतुं शक्नुमः।
मम पितामहस्य गृहं प्रति वाहनद्वारा गन्तुं बहुकालः अभवत् ।
1
आम्, मम पितामहौ सर्वदा अतीव, अतीव प्रेम्णः जनाः आसन् तथा च केचन, मम मातापितरौ आसन् तथा च वयं केवलं तत्र अधः महान् समयं व्यतीतुं शक्नुमः।
मम पितामहः पितामहौ अतीव प्रेम्णः दम्पती आस्ताम् ।
0
आम्, मम पितामहौ सर्वदा अतीव, अतीव प्रेम्णः जनाः आसन् तथा च केचन, मम मातापितरौ आसन् तथा च वयं केवलं तत्र अधः महान् समयं व्यतीतुं शक्नुमः।
मम पितामहपितामहौ सर्वदा अतीव क्रन्की आसीत्, तेषां गृहं गन्तुं अस्माकं कदापि न रोचते स्म।
2
सर्वविधं यत्किमपि प्रविष्टुं मम समयः नासीत्।
अहं पश्चात् तस्मिन् प्रवेशं समाप्तुं शक्नोमि स्म।
1
सर्वविधं यत्किमपि प्रविष्टुं मम समयः नासीत्।
अहं समये एव तत् सर्वं प्रविष्टवान्।
2
सर्वविधं यत्किमपि प्रविष्टुं मम समयः नासीत्।
तत् सर्वं प्रविष्टुं मम समयः समाप्तः।
0
तथा च, उह, तदा मम एकं कार्यं व्यक्तिभ्यः प्रशिक्षणं आसीत् यत् परमाणुशस्त्रस्य ट्रिगरस्य उपरि कथं पैराशूट् स्थापयितुं शक्यते, उह, यत् परमाणुबम्बस्य एव विस्फोटं करोति।
परमाणुबम्बस्य ट्रिगरः नास्ति ।
2
तथा च, उह, तदा मम एकं कार्यं व्यक्तिभ्यः प्रशिक्षणं आसीत् यत् परमाणुशस्त्रस्य ट्रिगरस्य उपरि कथं पैराशूट् स्थापयितुं शक्यते, उह, यत् परमाणुबम्बस्य एव विस्फोटं करोति।
शूलं बम्बं आकृष्य विस्फोटयति।
0
तथा च, उह, तदा मम एकं कार्यं व्यक्तिभ्यः प्रशिक्षणं आसीत् यत् परमाणुशस्त्रस्य ट्रिगरस्य उपरि कथं पैराशूट् स्थापयितुं शक्यते, उह, यत् परमाणुबम्बस्य एव विस्फोटं करोति।
परमाणुबम्बस्य शूलं आकर्षयितुं भवतः केवलं किञ्चित् बलस्य आवश्यकता अस्ति ।
1
मम पितामही मम कृते स्वस्य वर्धमानवर्षस्य विषये बहुविधाः कथाः कथयति स्म तथा च, उह, विशेषतः, उह, सा स्वपरिवारस्य विषये, तेषु कालेषु कीदृशं भवति इति च कथयति स्म
मम पितामह्याः कथाः श्रुत्वा मम सर्वदा आनन्दः आसीत् ।
1
मम पितामही मम कृते स्वस्य वर्धमानवर्षस्य विषये बहुविधाः कथाः कथयति स्म तथा च, उह, विशेषतः, उह, सा स्वपरिवारस्य विषये, तेषु कालेषु कीदृशं भवति इति च कथयति स्म
मम पितामही सर्वदा स्वस्य बाल्यकालस्य विषये वक्तुं न अस्वीकृतवती ।
2
मम पितामही मम कृते स्वस्य वर्धमानवर्षस्य विषये बहुविधाः कथाः कथयति स्म तथा च, उह, विशेषतः, उह, सा स्वपरिवारस्य विषये, तेषु कालेषु कीदृशं भवति इति च कथयति स्म
मम पितामही वर्धमानसमये स्वपरिवारस्य विषये बहु किमपि अवदत् ।
0
अस्माकं तत्र विमाने पूर्णदाबसूटाः आसन् केवलं, यथा अन्तरिक्षयात्रिकाः धारयन्ति स्म, व्यतिरिक्तं अस्माकं सर्वथा रजतम्, रजतं उह, बूट् च सर्वं, तापं प्रतिबिम्बयितुं, अवश्यम्।
अस्माकं सूटाः अन्तरिक्षयात्रिकाणां सदृशाः किमपि नासीत् ।
2
अस्माकं तत्र विमाने पूर्णदाबसूटाः आसन् केवलं, यथा अन्तरिक्षयात्रिकाः धारयन्ति स्म, व्यतिरिक्तं अस्माकं सर्वथा रजतम्, रजतं उह, बूट् च सर्वं, तापं प्रतिबिम्बयितुं, अवश्यम्।
अस्माकं सूटाः अन्तरिक्षयात्रिकाणां समानाः आसन् केवलं तापं प्रतिबिम्बयितुं विहाय, अस्माकं सूटाः रजतस्य आसन्।
0
अस्माकं तत्र विमाने पूर्णदाबसूटाः आसन् केवलं, यथा अन्तरिक्षयात्रिकाः धारयन्ति स्म, व्यतिरिक्तं अस्माकं सर्वथा रजतम्, रजतं उह, बूट् च सर्वं, तापं प्रतिबिम्बयितुं, अवश्यम्।
भवन्तः इच्छन्ति यत्किमपि वर्णं सूट् प्राप्तुं शक्नुवन्ति।
1
सः च आसीत्, मम पितामहः सुन्दरः पुरुषः नासीत्।
मम पितामहः झटका आसीत्।
0
सः च आसीत्, मम पितामहः सुन्दरः पुरुषः नासीत्।
मम पितामहः वस्तुतः जातिवादी, नीचः च आसीत् ।
1
सः च आसीत्, मम पितामहः सुन्दरः पुरुषः नासीत्।
मम पितामहः सर्वोत्तमः वयस्कः आसीत् यस्य भवन्तः कदापि मिलन्ति!
2
इदं ३० वा ४० U2 विमानं, वयं च चीनीयविमानचालकानाम् प्रशिक्षणं आरब्धवन्तः, तेषु ब्रिटिशविमानचालकाः, केवलं सर्वत्र, विश्वे यत् वयं मित्राणि आसन्।
अस्माकं कस्यचित् सह प्रशिक्षणं नासीत्।
2
इदं ३० वा ४० U2 विमानं, वयं च चीनीयविमानचालकानाम् प्रशिक्षणं आरब्धवन्तः, तेषु ब्रिटिशविमानचालकाः, केवलं सर्वत्र, विश्वे यत् वयं मित्राणि आसन्।
वयं आङ्ग्लैः सह ५ सप्ताहान् यावत् प्रशिक्षणं कृतवन्तः।
1
इदं ३० वा ४० U2 विमानं, वयं च चीनीयविमानचालकानाम् प्रशिक्षणं आरब्धवन्तः, तेषु ब्रिटिशविमानचालकाः, केवलं सर्वत्र, विश्वे यत् वयं मित्राणि आसन्।
अन्यैः बहुभिः सैनिकैः सह वयं प्रशिक्षणं कृतवन्तः ।
0
अतः, सा इव अस्ति, अस्तु पश्यतु, एतादृशे तादृशे सङ्गतिषु एतत् पश्यन्तु।
सा मया सह न उक्तवती।
2
अतः, सा इव अस्ति, अस्तु पश्यतु, एतादृशे तादृशे सङ्गतिषु एतत् पश्यन्तु।
सा मां किमपि उपरि पश्यतु इति अवदत्।
0
अतः, सा इव अस्ति, अस्तु पश्यतु, एतादृशे तादृशे सङ्गतिषु एतत् पश्यन्तु।
सा मां अवदत् यत् तेषां वित्तपोषणसूचनाः अन्वेष्टुम्।
1
सः अवदत् यत् ते उत्तरम् उपरि गतवन्तः।
सः अवदत् यत् मार्गे कतिपयानि विरामस्थानानि कृतवन्तः।
1
सः अवदत् यत् ते उत्तरम् उपरि गतवन्तः।
सः अवदत् यत् ते दक्षिणं अधः गतवन्तः।
2
सः अवदत् यत् ते उत्तरम् उपरि गतवन्तः।
सः अवदत् यत् ते उत्तरम् उपरि गतवन्तः।
0
आम्, न, सत्यं वक्तुं शक्यते यत् मया कल्पितानि पुस्तकानि कदापि न पठितानि।
शतपृष्ठात् अधिकं दीर्घं पुस्तकं मया न पठितम्।
1
आम्, न, सत्यं वक्तुं शक्यते यत् मया कल्पितानि पुस्तकानि कदापि न पठितानि।
अहं बहु पुस्तकानि न पठितवान्।
0
आम्, न, सत्यं वक्तुं शक्यते यत् मया कल्पितानि पुस्तकानि कदापि न पठितानि।
अहं प्रतिदिनं पुस्तकानि पठामि।
2
अहं अग्रे गत्वा सामानं उद्धृत्य मया भवितव्यं पत्तनं गतः।
अहं पुटं त्यक्त्वा चिन्तितवान् यत् एषा मम समस्या नास्ति।
2
अहं अग्रे गत्वा सामानं उद्धृत्य मया भवितव्यं पत्तनं गतः।
अहं तस्य अपार्टमेण्टं प्रति पुटं नीतवान्।
1
अहं अग्रे गत्वा सामानं उद्धृत्य मया भवितव्यं पत्तनं गतः।
अहं पुटं यत्र आसीत् तत्र नीतवान्।
0
अद्भुतः मनोदशायाः परिवर्तनम् आसीत् ।
तस्याः मनोभावः सर्वथा सुसंगतः एव आसीत् ।
2
अद्भुतः मनोदशायाः परिवर्तनम् आसीत् ।
सा प्रसन्नात् दुःखिता अभवत् ।
1
अद्भुतः मनोदशायाः परिवर्तनम् आसीत् ।
मनोदशा बहु परिवर्तत।
0
ते, ते मां तत्र प्रायः १५ व्यक्तिभ्यः अधिकं चयनं कृतवन्तः, तस्य विद्यालयस्य माध्यमेन गन्तुं अहं च नास्मि, अहं नास्मि।
अहं विद्यालये गन्तुं न चयनितः।
2
ते, ते मां तत्र प्रायः १५ व्यक्तिभ्यः अधिकं चयनं कृतवन्तः, तस्य विद्यालयस्य माध्यमेन गन्तुं अहं च नास्मि, अहं नास्मि।
अहं तस्मिन् विद्यालये गन्तुं चिनोमि स्म।
0
ते, ते मां तत्र प्रायः १५ व्यक्तिभ्यः अधिकं चयनं कृतवन्तः, तस्य विद्यालयस्य माध्यमेन गन्तुं अहं च नास्मि, अहं नास्मि।
अहं सर्वाधिकं विश्वसनीयः अभ्यर्थी आसम्।
1
तेषां U2 इत्यस्य उड्डयनमपि आरभ्य वा दबावसूटैः सह उड्डयनं वा आरभ्यतुं पूर्वं अनेकाः ऊर्ध्वताकक्षाः गन्तव्याः, उह, सवारीः।
अधिकांशजना: परीक्षणेषु असफलाः भवन्ति तथा च कदापि U2s उड्डयनं न प्राप्नुवन्ति।
1
तेषां U2 इत्यस्य उड्डयनमपि आरभ्य वा दबावसूटैः सह उड्डयनं वा आरभ्यतुं पूर्वं अनेकाः ऊर्ध्वताकक्षाः गन्तव्याः, उह, सवारीः।
तेषां U2 इत्यस्य उड्डयनात् पूर्वं बहु प्रशिक्षणं गन्तव्यम् अस्ति।
0
तेषां U2 इत्यस्य उड्डयनमपि आरभ्य वा दबावसूटैः सह उड्डयनं वा आरभ्यतुं पूर्वं अनेकाः ऊर्ध्वताकक्षाः गन्तव्याः, उह, सवारीः।
ते केवलं प्रथमदिने एव भवन्तं U2s उड्डीयन्ते।
2
अहं तदेव द्रव्यं आच्छादयामि।
अहं सर्वथा नूतनं सामग्रीं आच्छादयामि।
2
अहं तदेव द्रव्यं आच्छादयामि।
अहं अन्येषां पत्रिकाणां समानं द्रव्यं आच्छादयामि।
1
अहं तदेव द्रव्यं आच्छादयामि।
अहं तेषां कृतानि एव कार्याणि वदामि।
0
एतत् प्रथमवारं आसीत् यत्, तत् ७५ वर्षेषु घटितम् आसीत्, यत् TX विधायिका TX राजदूताः इति सैन्य-एककं मतदानं कृतवान्, अतः, TX राजदूतानां आवश्यकता आसीत्
सैन्य-एककानां TX-राजदूतानां भवितुं अनुमतिः नास्ति ।
2
एतत् प्रथमवारं आसीत् यत्, तत् ७५ वर्षेषु घटितम् आसीत्, यत् TX विधायिका TX राजदूताः इति सैन्य-एककं मतदानं कृतवान्, अतः, TX राजदूतानां आवश्यकता आसीत्
सैन्यदलस्य नाम अमेरिकीकाङ्ग्रेसस्य TX Ambassadors इति अभवत् ।
1
एतत् प्रथमवारं आसीत् यत्, तत् ७५ वर्षेषु घटितम् आसीत्, यत् TX विधायिका TX राजदूताः इति सैन्य-एककं मतदानं कृतवान्, अतः, TX राजदूतानां आवश्यकता आसीत्
सैन्यदलस्य नाम TX Ambassadors इति अभवत् ।
0
यदि किमपि मया कर्तुं शक्यते स्म।
अहं किमपि कर्तुं शक्नोमि स्म।
0
यदि किमपि मया कर्तुं शक्यते स्म।
अहं जानामि यत् मया किमपि कर्तुं न शक्यते।
2
यदि किमपि मया कर्तुं शक्यते स्म।
अहं मन्ये तस्य उद्धाराय किमपि कर्तुं शक्नोमि स्म।
1
सा तत् द्वेष्टि स्म, सा च प्रतिदिनं भगिनीं वदति स्म, सा तत् वदति स्म, यत् त्वं दुष्कृतं करोषि इति।
सा सर्वदा स्वभगिनीं प्रोत्साहयति स्म ।
2
सा तत् द्वेष्टि स्म, सा च प्रतिदिनं भगिनीं वदति स्म, सा तत् वदति स्म, यत् त्वं दुष्कृतं करोषि इति।
सा स्पष्टं कृतवती यत् तस्याः भगिनी किमपि सम्यक् कर्तुं न शक्नोति।
1
सा तत् द्वेष्टि स्म, सा च प्रतिदिनं भगिनीं वदति स्म, सा तत् वदति स्म, यत् त्वं दुष्कृतं करोषि इति।
सा स्वभगिन्याः अतीव आलोचकः आसीत् ।
0
अतः अहं तस्याः गृहं गतः ततः अहं तत्र आगत्य अस्मिन् सङ्ख्यायां आह्वानं कृतवान् यत् मया आह्वानं कर्तव्यम् आसीत्।
अहं तस्याः दूरभाषं ऋणं कृतवान् आह्वानं कर्तुं।
1
अतः अहं तस्याः गृहं गतः ततः अहं तत्र आगत्य अस्मिन् सङ्ख्यायां आह्वानं कृतवान् यत् मया आह्वानं कर्तव्यम् आसीत्।
तस्याः गृहम् आगत्य अहं सङ्ख्यां आहूतवान्।
0
अतः अहं तस्याः गृहं गतः ततः अहं तत्र आगत्य अस्मिन् सङ्ख्यायां आह्वानं कृतवान् यत् मया आह्वानं कर्तव्यम् आसीत्।
मया आह्वानं कर्तव्यम् आसीत्, परन्तु अहं न कृतवान्।
2
खैर अहम् अद्य प्रातः तत्र गच्छामि तथा च उम्, अहं विस्मरामि कथं, अहं मन्ये वा अहं प्रश्नं पृष्टवान् सः तत्र अन्तः आगतः वा, यत्किमपि।
अहम् अद्य न गतः अतः अहं तं न दृष्टवान्।
2
खैर अहम् अद्य प्रातः तत्र गच्छामि तथा च उम्, अहं विस्मरामि कथं, अहं मन्ये वा अहं प्रश्नं पृष्टवान् सः तत्र अन्तः आगतः वा, यत्किमपि।
अहम् अद्य व्यायामशालायां दर्शितवान् सः पश्चात् आगत्य हाय इति अवदत्।
1
खैर अहम् अद्य प्रातः तत्र गच्छामि तथा च उम्, अहं विस्मरामि कथं, अहं मन्ये वा अहं प्रश्नं पृष्टवान् सः तत्र अन्तः आगतः वा, यत्किमपि।
अहम् अद्य प्रातः दर्शितवान् सः अपि आगतः।
0
ते कुत्र गच्छन्ति इति वयं न जानीमः।
अन्तरराज्यमार्गे सः समूहः कुत्र गच्छति इति वयं न जानीमः।
1
ते कुत्र गच्छन्ति इति वयं न जानीमः।
जनाः कुत्र गच्छन्ति इति वयं न जानीमः।
0
ते कुत्र गच्छन्ति इति वयं न जानीमः।
ते कुत्र गच्छन्ति इति वयं ज्ञातवन्तः।
2
परन्तु अहं इव आसीत्, विस्मरतु, अहं मध्याह्नभोजनं खादिष्यामि अहं क्षुधार्तः आसम्।
मम भूखः सर्वथा नासीत् ।
2
परन्तु अहं इव आसीत्, विस्मरतु, अहं मध्याह्नभोजनं खादिष्यामि अहं क्षुधार्तः आसम्।
अहं क्षुधार्तः आसम् अतः अहं मम मध्याह्नभोजनं खादितुम् निश्चयं कृतवान्।
0
परन्तु अहं इव आसीत्, विस्मरतु, अहं मध्याह्नभोजनं खादिष्यामि अहं क्षुधार्तः आसम्।
अहं बुभुक्षितः आसम् अतः अहं भोजनालयं गतः।
1
अतः तथा च अहं वदामि यत् अहम् अद्य तस्मिन् बिन्दौ प्राप्तवान् यत्र अहं त्यक्तुम् उद्यतः आसम्।
अहं प्रायः त्यक्त्वा समाप्तवान्।
0
अतः तथा च अहं वदामि यत् अहम् अद्य तस्मिन् बिन्दौ प्राप्तवान् यत्र अहं त्यक्तुम् उद्यतः आसम्।
तेभ्यः एतावत् दुःखं मया गृहीतं यत् अहं तत् अधिकं ग्रहीतुं न शक्तवान्।
1
अतः तथा च अहं वदामि यत् अहम् अद्य तस्मिन् बिन्दौ प्राप्तवान् यत्र अहं त्यक्तुम् उद्यतः आसम्।
त्यक्तुं मम मनसि कदापि न प्रविष्टम्।
2
सः १८८० तमे वर्षे किमपि जातः, १८८ इव, अहं मन्ये १८८९ तमे वर्षे आसीत्, अहं मन्ये यदा सः जातः तदा एव आसीत्।
१९०० तमे वर्षात् पूर्वं तस्य जन्म अभवत् ।
0
सः १८८० तमे वर्षे किमपि जातः, १८८ इव, अहं मन्ये १८८९ तमे वर्षे आसीत्, अहं मन्ये यदा सः जातः तदा एव आसीत्।
सः १८८० तमे वर्षे डिसेम्बरमासे जन्म प्राप्नोत् ।
1
सः १८८० तमे वर्षे किमपि जातः, १८८ इव, अहं मन्ये १८८९ तमे वर्षे आसीत्, अहं मन्ये यदा सः जातः तदा एव आसीत्।
१९८४ तमवर्षपर्यन्तं तस्य जन्म न अभवत् ।
2
भवन्तः लघु पेचम् किञ्चित् अधः कृत्वा प्राप्तुं श्रेयस्करम् यतः भवन्तः अत्यन्तं सुलभतया क्षतिं कर्तुं शक्नुवन्ति तथा च व्यक्तिस्य फुफ्फुसाः।
सः पेचः कस्यचित् फुफ्फुसस्य क्षतिं कर्तुं शक्नोति।
0
भवन्तः लघु पेचम् किञ्चित् अधः कृत्वा प्राप्तुं श्रेयस्करम् यतः भवन्तः अत्यन्तं सुलभतया क्षतिं कर्तुं शक्नुवन्ति तथा च व्यक्तिस्य फुफ्फुसाः।
पेचः कोऽपि जोखिमं न वहति, अतः यावत् इच्छसि तावत् कठिनं कुर्वन्तु ।
2
भवन्तः लघु पेचम् किञ्चित् अधः कृत्वा प्राप्तुं श्रेयस्करम् यतः भवन्तः अत्यन्तं सुलभतया क्षतिं कर्तुं शक्नुवन्ति तथा च व्यक्तिस्य फुफ्फुसाः।
पेचः श्वासनलीयां गत्वा फुफ्फुसान् क्षतिं कर्तुं शक्नोति ।
1
मया Del Rio, TX गन्तुं आदेशाः प्राप्ताः, अतः यदा अहं तत्र बहिः आगतः, अस्तु, अहं ज्ञातवान् यत् मया Laughlin वायुसेनास्थानकं गन्तव्यम् इति।
अहं कार्यार्थं टेक्सास्-देशस्य डेल् रियो-नगरं प्रेषितः अभवम् ।
0
मया Del Rio, TX गन्तुं आदेशाः प्राप्ताः, अतः यदा अहं तत्र बहिः आगतः, अस्तु, अहं ज्ञातवान् यत् मया Laughlin वायुसेनास्थानकं गन्तव्यम् इति।
अहं कदापि टेक्सासदेशं न गतः।
2
मया Del Rio, TX गन्तुं आदेशाः प्राप्ताः, अतः यदा अहं तत्र बहिः आगतः, अस्तु, अहं ज्ञातवान् यत् मया Laughlin वायुसेनास्थानकं गन्तव्यम् इति।
वायुसेना मां २००१ तमे वर्षे Del Rio, Tx -नगरं प्रेषितवती ।
1
सर्वेषां शैम्पेनः प्राप्यते केचन जनाः च तत् न पिबन्ति अतः किं अवशिष्टं बालकाः पिबन्ति अतः वयं एतत् सर्वं शैम्पेनं पिबन्तः परितः गच्छन्तः आसन्।
बालकाः ३ शैम्पेनस्य शीशकाः पिबन्ति स्म।
1
सर्वेषां शैम्पेनः प्राप्यते केचन जनाः च तत् न पिबन्ति अतः किं अवशिष्टं बालकाः पिबन्ति अतः वयं एतत् सर्वं शैम्पेनं पिबन्तः परितः गच्छन्तः आसन्।
बालकाः किञ्चित् शैम्पेनं पिबन्ति स्म।
0
सर्वेषां शैम्पेनः प्राप्यते केचन जनाः च तत् न पिबन्ति अतः किं अवशिष्टं बालकाः पिबन्ति अतः वयं एतत् सर्वं शैम्पेनं पिबन्तः परितः गच्छन्तः आसन्।
समग्रं दलं शुष्कं आसीत्, मद्यं न सेवितम् आसीत् ।
2
नग्ननगरे बहूनि कथाः सन्ति।
कथाः मया न श्रुताः।
2
नग्ननगरे बहूनि कथाः सन्ति।
सैन्यस्य विषये बहु कथाः सन्ति ।
1
नग्ननगरे बहूनि कथाः सन्ति।
तत्र बहु कथाः कथ्यन्ते।
0
भवन्तः जीवन्ति शिक्षन्ति च, भवन्तः जानन्ति, यदा भवन्तः, उह, विमानस्य परीक्षणं कुर्वन्ति।
विमानपरीक्षणविषये अहं किमपि न जानामि।
2
भवन्तः जीवन्ति शिक्षन्ति च, भवन्तः जानन्ति, यदा भवन्तः, उह, विमानस्य परीक्षणं कुर्वन्ति।
विमानस्य परीक्षणेन भवन्तः बहु पाठं शिक्षयन्ति।
0
भवन्तः जीवन्ति शिक्षन्ति च, भवन्तः जानन्ति, यदा भवन्तः, उह, विमानस्य परीक्षणं कुर्वन्ति।
विमानस्य परीक्षणेन भवन्तः दबावं कथं नियन्त्रयितुं शक्नुवन्ति इति शिक्षयन्ति।
1
तात्पर्यम् अस्ति यत् समग्रः विषयः तत् एव आसीत्।
अहं विषयं न अवगच्छामि।
2
तात्पर्यम् अस्ति यत् समग्रः विषयः तत् एव आसीत्।
अहं मन्ये यत् विषयः अस्मान् वक्तुं आसीत् यत् एतत् कियत् भयङ्करं आसीत्।
1
तात्पर्यम् अस्ति यत् समग्रः विषयः तत् एव आसीत्।
अहं विषयं अवगच्छामि स्म।
0
क्यूबादेशस्य उपरि उड्डीयमानात् विमानस्थानकात् एव आसीत्, अवश्यं च रुडोल्फ् एण्डर्सन् निपातितः ।
सर्वे विमानाः गोलिकाप्रहारं विना जीविताः अभवन् ।
2
क्यूबादेशस्य उपरि उड्डीयमानात् विमानस्थानकात् एव आसीत्, अवश्यं च रुडोल्फ् एण्डर्सन् निपातितः ।
क्यूबादेशस्य उपरि किमपि विस्फोटितम् ।
0